Surya Mandala Stotram | सूर्य मंडल स्तोत्र Sanskrit PDF

Download Surya Mandala Stotram Sanskrit PDF

You can download the Surya Mandala Stotram Sanskrit PDF for free using the direct download link given at the bottom of this article.

File nameSurya Mandala Stotram Sanskrit PDF
No. of Pages4  
File size636 KB  
Date AddedJan 15, 2023  
CategoryReligion
LanguageSanskrit  
Source/Credits    Drive Files  

Overview of Surya Mandala Stotram

Surya Mandal Stotra is a divine hymn to Sun God, by regular recitation of which you can achieve many types of success in your life. This stotra is also known as Surya Mandal Ashtakam.

The person who is blessed by the Sun God, that person gets many types of happiness and facilities. If you have been surrounded by many diseases for a long time, then definitely recite this hymn. As a result of this hymn, you become free from all diseases.

For all of you, we have given Surya Mandal Stotra pdf below, through which you can recite it and earn merit. Or there is a Siddha Stotra, with the effect of which the Sun God gets pleased and blesses the person who recites it and bestows good blessings. We wish good luck to all of you from Suryadev.

सूर्य मंडल स्तोत्र इन 

नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूती स्थितिनाशहेतवे ।

त्रयीमयाय त्रिगुणात्मधारिणे विरञ्चि नारायण शङ्करात्मन् ।

नमोऽस्तु सूर्याय सहस्ररश्मये सहस्रशाखान्वितसम्भवात्मने ।

सहस्रयोगोद्भवभावभागिने सहस्रसङ्ख्यायुगधारिणे नमः ॥

यन्मण्डलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरूपम् ।

दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १॥

यन्मण्डलं देवगणैः सुपूजितं विप्रैः स्तुतं भावनमुक्तिकोविदम् ।

तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ २॥

यन्मण्डलं ज्ञानघनं त्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरूपम् ।

समस्त-तेजोमय-दिव्यरूपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ ३॥

यन्मण्डलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम् ।

यत्सर्वपापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ ४॥

यन्मण्डलं व्याधिविनाशदक्षं यदृग्यजुःसामसु सम्प्रगीतम् ।

प्रकाशितं येन च भूर्भुवः स्वः पुनातु मां तत्सवितुर्वरेण्यम् ॥ ५॥

यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारण-सिद्धसङ्घाः ।

यद्योगिनो योगजुषां च सङ्घाः पुनातु मां तत्सवितुर्वरेण्यम् ॥ ६॥

यन्मण्डलं सर्वजनैश्च पूजितं ज्योतिश्च कुर्यादिह मर्त्यलोके ।

यत्कालकालाद्यमनादिरूपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ ७॥

यन्मण्डलं विष्णुचातुर्मुखाख्यं यदक्षरं पापहरं जनानाम् ।

यत्कालकल्पक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ ८॥

यन्मण्डलं विश्वसृजं प्रसिद्धमुत्पत्ति-रक्षा-प्रलय-प्रगल्भम् ।

यस्मिञ्जगत्संहरतेऽखिलं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ ९॥

यन्मण्डलं सर्वगतस्य विष्णोरात्मा परं धाम विशुद्धतत्त्वम् ।

सूक्ष्मान्तरैर्योगपथानुगम्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १०॥

यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारण-सिद्धसङ्घाः ।

यन्मण्डलं वेदविदः स्मरन्ति पुनातु मां तत्सवितुर्वरेण्यम् ॥ ११॥

यन्मण्डलं वेदविदोपगीतं यद्योगिनां योगपथानुगम्यम् ।

तत्सर्ववेद्यं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १२॥

सूर्यमण्डलसुस्तोत्रं यः पठेत् सततं नरः ।

सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥ १३॥

॥ इति श्री भविष्योत्तरपुराणे श्रीकृष्णार्जुनसंवादे सूर्यमण्डलस्तोत्रं सम्पूर्णम् ॥

सूर्यमण्डलद्वादशस्तोत्रम्

Benefits :

  • As a result of this hymn, you can avoid many diseases.
  • You can also recite this stotra for the prevention of eye related problems.
  • With the influence of Surya Mandal Stotra, a person always remains healthy.
  • This stotra has a favorable effect even in the Mahadasha and Antardasha of the Sun.
  • This stotra is an infallible way to please the Sun God.
Surya Mandala Stotram Sanskrit PDF

Surya Mandala Stotram Sanskrit PDF Download Link

Leave a Comment