• Skip to main content
  • Skip to primary sidebar

PDF City.in

Download PDF

Sri Ram Raksha Stotra | श्री राम रक्षा स्तोत्र Sanskrit PDF

January 21, 2023 by Hani Leave a Comment

Download  Sri Ram Raksha Stotra Sanskrit PDF

You can download the  Sri Ram Raksha Stotra Sanskrit PDF for free using the direct download link given at the bottom of this article.

File nameSri Ram Raksha Stotra Sanskrit PDF
No. of Pages7  
File size632 KB  
Date AddedJan 20, 2023  
CategoryReligion
LanguageSanskrit  
Source/Credits    Drive Files  

Overview of  Sri Ram Raksha Stotra

Reciting it can provide mental strength to a person, by making him feel fearless,” he says. This is a siddha stotra for complete protection of body and when read 1,300 times, it can destroy all dangers that a person may be facing, says Nandangiri. It is said that with the regular recitation of this Stotram suffering are removed from people’s life. One who recites it daily is blessed with longevity, happiness, victory and etc.With its auspicious effect, a protective shield is formed around the person, which protects him from all kinds of calamities.It is said that by reciting this, Lord Hanuman, is also pleased along with Lord Rama because Hanuman Ji is a very dear devotee of Him.

( श्रीरामरक्षास्तोत्र )

॥ ॐ श्रीगणेशाय नमः ॥

अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य । बुधकौशिक ऋषिः ।

श्रीसीतारामचन्द्रो देवता । अनुष्टुप् छन्दः ।

सीता शक्तिः । श्रीमद् हनुमान कीलकम् ।

श्रीरामचन्द्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः ॥

अथ ध्यानम् ।

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं

पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ।

वामाङ्कारूढ सीतामुखकमलमिलल्लोचनं नीरदाभं

नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचन्द्रम् ॥

इति ध्यानम् ॥

चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।

एकैकमक्षरं पुंसां महापातकनाशनम् ॥ १॥

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।

जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ॥ २॥

सासितूणधनुर्बाणपाणिं नक्तञ्चरान्तकम् ।

स्वलीलया जगत्रातुं आविर्भूतं अजं विभुम् ॥ ३॥

रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् ।

शिरोमे राघवः पातु भालं दशरथात्मजः ॥ ४॥

कौसल्येयो दृशौ पातु विश्वामित्रप्रियश्रुती ।

घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥ ५॥

जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।

स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥ ६॥

करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ।

मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥ ७॥

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।

ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् ॥ ८॥

जानुनी सेतुकृत्पातु जङ्घे दशमुखान्तकः ।

पादौ बिभीषणश्रीदः पातु रामोऽखिलं वपुः ॥ ९॥

एतां रामबलोपेतां रक्षां यः सुकृती पठेत् ।

स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥ १०॥

पातालभूतलव्योमचारिणश्छद्मचारिणः ।

न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥ ११॥

रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् ।

नरो न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति ॥ १२॥

जगजैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।

यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥ १३॥

वज्रपञ्जरनामेदं यो रामकवचं स्मरेत् ।

अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ॥ १४॥

आदिष्टवान् यथा स्वप्ने रामरक्षांमिमां हरः ।

तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥ १५॥

आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।

अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ॥ १६॥

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।

पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ १७॥

फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।

पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥ १८॥

शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् ।

रक्षः कुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥ १९॥

आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषङ्गसङ्गिनौ ।

रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् ॥ २०॥

सन्नद्धः कवची खड्गी चापबाणधरो युवा ।

गच्छन्मनोरथोऽस्माकं रामः पातु सलक्ष्मणः ॥ २१॥

रामो दाशरथिः शूरो लक्ष्मणानुचरो बली ।

काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघुत्तमः ॥ २२॥

वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।

जानकीवल्लभः श्रीमान् अप्रमेय पराक्रमः ॥ २३॥

इत्येतानि जपन्नित्यं मद्भक्तः श्रद्धयान्वितः ।

अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥ २४॥

रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम् ।

स्तुवन्ति नामभिर्दिव्यैः न ते संसारिणो नरः ॥ २५॥

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरम् ।

काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् ।

राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिम् ।

वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥ २६॥

रामाय रामभद्राय रामचन्द्राय वेधसे ।

रघुनाथाय नाथाय सीतायाः पतये नमः ॥ २७॥

श्रीराम राम रघुनन्दन राम राम

श्रीराम राम भरताग्रज राम राम ।

श्रीराम राम रणकर्कश राम राम

श्रीराम राम शरणं भव राम राम ॥ २८॥

श्रीरामचन्द्रचरणौ मनसा स्मरामि

श्रीरामचन्द्रचरणौ वचसा गृणामि ।

श्रीरामचन्द्रचरणौ शिरसा नमामि

श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥ २९॥

माता रामो मत्पिता रामचन्द्रः

स्वामी रामो मत्सखा रामचन्द्रः ।

सर्वस्वं मे रामचन्द्रो दयालु-

र्नान्यं जाने नैव जाने न जाने ॥ ३०॥

दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।

पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥ ३१॥

लोकाभिरामं रणरङ्गधीरं

राजीवनेत्रं रघुवंशनाथम् ।

कारुण्यरूपं करुणाकरं तं

श्रीरामचन्द्रम् शरणं प्रपद्ये ॥ ३२॥

मनोजवं मारुततुल्यवेगं

जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।

वातात्मजं वानरयूथमुख्यं

श्रीरामदूतं शरणं प्रपद्ये ॥ ३३॥

कूजन्तं राम रामेति मधुरं मधुराक्षरम् ।

आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ ३४॥

आपदां अपहर्तारं दातारं सर्वसम्पदाम् ।

लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ ३५॥

भर्जनं भवबीजानां अर्जनं सुखसम्पदाम् ।

तर्जनं यमदूतानां राम रामेति गर्जनम् ॥ ३६॥

रामो राजमणिः सदा विजयते रामं रमेशं भजे

रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।

रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहं

रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥ ३७॥

राम रामेति रामेति रमे रामे मनोरमे ।

सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ ३८॥

इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं सम्पूर्णम् ॥

॥ श्रीसीतारामचन्द्रार्पणमस्तु ॥

 Sri Ram Raksha Stotra Sanskrit PDF

 Sri Ram Raksha Stotra Sanskrit PDF Download Link

download here

Related posts:

  1. Sri Ram Raksha Stotra Lyrics in Hindi PDF
  2. Siddha Mangala Stotram |श्री सिद्धमंगल स्तोत्र Sanskrit PDF
  3. Kalratri Stotra | कालरात्रि स्तोत्र Sanskrit PDF
  4. Sri Guru Ashtakam | श्री गुरु अष्टकम Sanskrit PDF
  5. Sri Narayan Kavach | श्री नारायण कवच Sanskrit PDF
  6. Radha Kripa Kataksh Stotra | राधा कृपा कटक्ष स्तोत्र in Hindi PDF
  7. Ganpati Stotra | गणपती स्तोत्र Marathi PDF
  8. Rinmochan Mangal Stotra | ऋणमोचन मंगल स्तोत्र Hindi PDF
  9. Aditya Hridaya Stotra | आदित्य हृदय स्तोत्र Hindi PDF
  10. Bhaktamar Stotra | भक्तामर स्तोत्र Hindi PDF
  11. Ram Raksha Stotram in Marathi
  12. Neel Saraswati Stotram | नील सरस्वती स्तोत्र in Sanskrit PDF
  13. Guru Paduka Stotram | गुरु पादुका स्तोत्र Lyrics in Sanskrit PDF
  14. इन्द्राक्षी स्तोत्र | Indrakshi Stotram PDF in Sanskrit
  15. Surya Mandala Stotram | सूर्य मंडल स्तोत्र Sanskrit PDF
  16. Kubera Ashtottara | श्री कुबेर अष्टोत्तर शतनामावली Sanskrit PDF
  17. Shri Vishnu Panchayudha Stotram | श्री विष्णु पञ्चायुध स्तोत्रम् Sanskrit PDF
  18. Sri Durga Chalisa Path | श्री दुर्गा चालीसा Hindi PDF
  19. Sri Gayatri Kavacham | श्री गायत्री कवचम Hindi PDF
  20. Sri Gurucharitra Adhyay 14 | श्री गुरुचरित्र अध्याय १४ Marathi PDF
  21. Ganpati Stotra Lyrics in Sanskrit PDF
  22. Shri Rama Raksha Stotram | శ్రీ రామ రక్షా స్తోత్రం Telugu PDF
  23. Hanuman Vadvanal Stotra in Sanskrit
  24. Bhimrupi Stotra in Sanskrit
  25. Chandra Mangal Stotra in Sanskrit

Filed Under: Religion

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search PDF

  • Hanuman Chalisa PDF
  • Answer Key
  • Board Exam
  • CBSE
  • Education & Jobs
  • Exam Timetable
  • Election
  • FAQ
  • Form
  • General
  • Government
  • Government PDF
  • GST
  • Hanuman
  • Health & Fitness
  • Holiday list
  • Newspaper / Magazine
  • Merit List
  • NEET
  • OMR Sheet
  • PDF
  • Recharge Plan List
  • Religion
  • Sports
  • Technology
  • Question Papers
  • Syllabus
  • Textbook
  • Tourism

Copyright © 2023 ·

Privacy PolicyDisclaimerContact usAbout us