• Skip to main content
  • Skip to primary sidebar

PDF City.in

Download PDF

Sri Guru Ashtakam | श्री गुरु अष्टकम Sanskrit PDF

November 11, 2022 by Hani Leave a Comment

Download Sri Guru Ashtakam Sanskrit PDF

You can download the Sri Guru Ashtakam Sanskrit PDF for free using the direct download link given at the bottom of this article.

File nameSri Guru Ashtakam Sanskrit PDF
No. of Pages4  
File size461 KB  
Date AddedNov 11, 2022  
CategoryReligion
LanguageSanskrit  
Source/CreditsDrive Files  

Sri Guru Ashtakam Overview

Role of a Guru is extremely important in Self-realization. There are several descriptions for a perfect disciple, which may not suit the present world. Following are the qualities of a disciple that a Guru needs to avoid in this hyperactive world. Those who are devoid of good qualities; disciple of another Guru; egoistic; unclean; laziness; cunning; divulging mantras given by Guru; finding fault with others; ungrateful; indecency of speech; untrue; traitor to his Guru; jealousy, shameless; getting angry, short tempered and unsteady mind are to be avoided, as they can never get liberated in this birth or can be spiritually uplifted. Any effort spent on these disciples could only be a waste of time for a Guru.

Guru Ashtakam Lyrics:

शरीरं सुरुपं तथा वा कलत्रं

यशश्चारू चित्रं धनं मेरुतुल्यम् ।

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥ 1 ॥

कलत्रं धनं पुत्रपौत्रादि सर्वं

गृहं बान्धवाः सर्वमेतद्धि जातम् ।

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥ 2 ॥

षडंगादिवेदो मुखे शास्त्रविद्या

कवित्वादि गद्यं सुपद्यं करोति ।

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥ 3 ॥

विदेशेषु मान्यः स्वदेशेषु धन्यः

सदाचारवृत्तेषु मत्तो न चान्यः ।

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥ 4 ॥

क्षमामण्डले भूपभूपालवृन्दैः

सदा सेवितं यस्य पादारविन्दम् ।

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥ 5 ॥

यशो मे गतं दिक्षु दानप्रतापात्

जगद्वस्तु सर्वं करे सत्प्रसादात् ।

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥ 6 ॥

न भोगे न योगे न वा वाजिराजौ

न कान्तासुखे नैव वित्तेषु चित्तम् ।

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥ 7 ॥

अरण्ये न वा स्वस्य गेहे न कार्ये

न देहे मनो वर्तते मे त्वनर्घ्ये ।

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥ 8 ॥

अनर्घ्याणि रत्नादि मुक्तानि सम्यक्

समालिंगिता कामिनी यामिनीषु ।

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥

गुरोरष्टकं यः पठेत्पुण्यदेही

यतिर्भूपतिर्ब्रह्मचारी च गेही ।

लभेत् वांछितार्थ पदं ब्रह्मसंज्ञं

गुरोरुक्तवाक्ये मनो यस्य लग्नम् ॥

श्री शङ्कराचार्य कृतं!

Sri Guru Ashtakam Sanskrit PDF

Sri Guru Ashtakam Sanskrit PDF Download Link

download here

Related posts:

  1. Guru Paduka Stotram | गुरु पादुका स्तोत्र Lyrics in Sanskrit PDF
  2. Guru Stotram | गुरु स्तोत्रम् Lyrics in Hindi PDF
  3. Guru Mahima | गुरु महिमा Hindi PDF
  4. Kubera Ashtottara | श्री कुबेर अष्टोत्तर शतनामावली Sanskrit PDF
  5. Sri Durga Chalisa Path | श्री दुर्गा चालीसा Hindi PDF
  6. Sri Gayatri Kavacham | श्री गायत्री कवचम Hindi PDF
  7. Sri Gurucharitra Adhyay 14 | श्री गुरुचरित्र अध्याय १४ Marathi PDF
  8. Mahalakshmi Ashtkam | महालक्ष्मी अष्टकम Lyrics in Hindi PDF
  9. Mahalakshmi Ashtakam in Sanskrit PDF
  10. Surya Ashtakam Lyrics in Sanskrit PDF
  11. Arunachala Ashtakam Lyrics in Sanskrit PDF
  12. Subramanya Ashtakam Lyrics in Sanskrit PDF
  13. Sri Annapurna Ashtakam | శ్రీ అన్నపూర్ణా అష్టకం Telugu PDF
  14. Kalabhairava Ashtakam in Sanskrit
  15. Sri Guru Gobind Singh Ji Book in Hindi PDF
  16. Sri Godadevi Ashtottaram in Sanskrit PDF
  17. Sri Vishnu Sahasranama Stotram | विष्णु सहस्त्रनाम Sanskrit PDF
  18. Shri Ganesh Chalisa | श्री गणेश चालीसा in Hindi PDF
  19. Shri Krishna Puja Mantra | श्री कृष्ण पूजा मंत्र Hindi PDF
  20. Shiv Chalisa Lyrics | श्री शिव चालीसा Hindi PDF
  21. Shri Jaharveer Chalisa | श्री जाहरवीर चालीसा Hindi PDF
  22. Shree Kali Chalisa | श्री काली चालीसा Hindi PDF
  23. Sri Guru Granth Sahib in Punjabi
  24. IDBI Bank, Sri Guru Raghavendra Sahakara Bank Niyamitha Basavanagudi Branch IFSC Code is IBKL0868GRS and Branch Information Details
  25. State Bank Of India,Sri Guru Granth Sahib World University Branch IFSC Code is SBIN0051324 and Branch Information Details

Filed Under: Religion

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search PDF

  • Hanuman Chalisa PDF
  • Answer Key
  • Board Exam
  • CBSE
  • Education & Jobs
  • Exam Timetable
  • Election
  • FAQ
  • Form
  • General
  • Government
  • Government PDF
  • GST
  • Hanuman
  • Health & Fitness
  • Holiday list
  • Newspaper / Magazine
  • Merit List
  • NEET
  • OMR Sheet
  • PDF
  • Recharge Plan List
  • Religion
  • Sports
  • Technology
  • Question Papers
  • Syllabus
  • Textbook
  • Tourism

Copyright © 2023 ·

Privacy PolicyDisclaimerContact usAbout us