Shri Kashi Vishwanath Mangal Stotram Lyrics in Hindi PDF

Download Kashi Vishwanath Mangal Stotram Lyrics in Hindi PDF

You can download the Kashi Vishwanath Mangal Stotram Lyrics in Hindi PDF for free using the direct download link given at the bottom of this article.

File nameShri Kashi Vishwanath Mangal Stotram Lyrics in Hindi PDF
No. of Pages5
File size1021 KB
Date AddedJul 18, 2022
CategoryReligion
LanguageHindi
Source/CreditsDrive Files

Kashi Vishwanath Mangal Stotram Lyrics in Hindi

Shri Kashi Vishwanath Mangal Stotra is a very divine and energetic stotra. This stotra is dedicated to Shri Kashi Vishwanath form of Lord Bholenath. If you recite this stotra regularly, you will experience unexpected changes in your life.

If you are willing to receive the unmatched grace of Lord Kashi Vishwanath, then you should definitely go to a pagoda every day and recite Shri Kashi Vishwanath Mangal Stotram with pure pronunciation. As a result of this you can not only get unmatched devotion of Lord Bholenath but you can also please him.

However, the month of Shravan is considered to be the most suitable and best for the devotion of Lord Shiva. If you want to get the results soon, then observe the fast on every Monday falling under the month of Shravan. During the worship of the fast, recite the story of Shravan Monday fast and also recite Shri Kashi Vishwanath Mangal Stotra.

Kashi Vishwanath Mangal Stotram in Hindi

काशी विश्वनाथ मंगल स्तोत्र

श्री काशी विश्वनाथ मंगल स्तोत्र

।। अथ श्रीविश्वनाथमङ्गलस्तोत्रम् ।।

गङ्गाधरं शशिकिशोरधरं त्रिलोकी-

रक्षाधरं निटिलचन्द्रधरं त्रिधारम् ।

भस्मावधूलनधरं गिरिराजकन्या-

दिव्यावलोकनधरं वरदं प्रपद्ये ॥ १॥

काशीश्वरं सकलभक्तजनातिहारं

विश्वेश्वरं प्रणतपालनभव्यभारम् ।

रामेश्वरं विजयदानविधानधीरं

गौरीश्वरं वरदहस्तधरं नमामः ॥ २॥

गङ्घोत्तमाङ्ककलितं ललितं विशालं

तं मङ्गलं गरलनीलगलं ललामम् ।

श्रीमुण्डमाल्यवलयोज्ज्वलमञ्जुलीलं

लक्ष्मीशवरार्चितपदाम्बुजमाभजामः ॥ ३॥

दारिव्र्यदुःखदहनं कमनं सुराणां

दीनार्तिदावदहनं दमनं रिपूणाम् ।

दानं श्रियां प्रणमनं भुवनाधिपानां

मानं सतां वृषभवाहनमानमामः ॥ ४॥

श्रीकृष्णचन्द्रशरणं रमणं भवान्याः

शशवत्प्रपन्नभरणं धरणं धरायाः ।

संसारभारहरणं करुणं वरेण्यं

संतापतापकरणं करवै शरण्यम् ॥ ५॥

चण्डीपिचण्डिलवितुण्डधृताभिषेकं

श्रीकार्तिकेयकलनृत्यकलावलोकम् ।

नन्दीशवरास्यवरवाद्यमहोत्सवाढ्यं

सोल्लासहासगिरिजं गिरिशं तमीडे ॥ ६॥

श्रीमोहिनीनिविडरागभरोपगूढं

योगेश्वरेशवरहदम्बुजवासरासम् ।

सम्मोहनं गिरिसुताञ्चितचन्द्रचूडं

श्रीविश्वनाथमधिनाथमुपैमि नित्यम् ॥ ७॥

आपद् विनश्यति समृध्यति सर्वसम्पद्

विघ्नाः प्रयान्ति विलयं शुभमभ्युदेति ।

योग्याङ्गनाप्तिरतुलोत्तमपुत्रलाभो

विश्वेश्वरस्तवमिमं पठतो जनस्य ॥ ८॥

वन्दी विमुक्तिमधिगच्छति तूर्णमेति

स्वास्थ्यं रुजार्दित उपैति गृहं प्रवासी ।

विद्यायशोविजय इष्टसमस्तलाभः

सम्पद्यतेऽस्य पठनात् स्तवनस्य सर्वम् ॥ ९॥

कन्या वरं सुलभते पठनादमुष्य

स्तोत्रस्य धान्यधनवृद्धिसुखं समिच्छन् ।

किं च प्रसीदति विभुः परमो दयालुः

श्रीविश्वनाथ इह सम्भजतोऽस्य साम्बः ॥ १०॥

काशीपीठाधिनाथेन शङ्कराचार्यभिक्षुणा ।

महेश्वरेण ग्रथिता स्तोत्रमाला शिवारपिता ॥ ११॥

॥ इति काशीपीठाधीश्वरशङ्कराचार्यश्रीस्वामिमहेश्वरानन्दसरस्वतीविरचितं श्रीविश्वनाथमङ्गलस्तोत्रं सम्पूर्णम्॥

Benefits of Reciting Vishwanath Mangal Stotram

  • By regular recitation of this stotra, one becomes free from all kinds of miseries.
  • With the effect of Kashi Vishwanath Stotra, one gets rid of serious diseases.
  • If marriage related problems are arising in your life, then you should duly recite this stotra in front of Lord Shiva.
  • Students who are facing obstacles related to studies, they get quick benefit from Shri Vishwanath Stotra recitation.
  • By reciting this divine hymn in front of Shivling with full devotion, one gets victory over enemies.
  • If any of your loved ones has gone away from home (abroad), then with the effect of this stotra, the chances of him coming back are high.
  • The people suffering from poverty get many types of wealth and food grains due to the influence of Shri Vishwanath Stotra.

Kashi Vishwanath Mangal Stotram Lyrics in Hindi PDF Download Link

Leave a Comment