Rinmochan Mangal Stotra | ऋणमोचन मंगल स्तोत्र Hindi PDF

Download Rinmochan Mangal Stotra Hindi PDF

You can download the Rinmochan Mangal Stotra Hindi PDF for free using the direct download link given at the bottom of this article.

File nameRinmochan Mangal Stotra Hindi PDF
No. of Pages6  
File size562 KB  
Date AddedSep 8, 2022  
CategoryReligion  
LanguageHindi  
Source/CreditsDrive Files        

Rinmochan Mangal Stotra Overview

Tuesday is related to Sankatmochan Hanuman ji and the planet Mars. On this day Hanuman ji is worshipped and also takes measures to get rid of Mangal Dosha. Hanuman ji is the main deity of Tuesday. On this day, if you recite Rinmochan Mangal Stotra at the time of worship of Hanuman ji, then you will get freedom from debt and financial troubles will be overcome. Before reciting the loan mochan mangal stotra, you should sit on a red seat, then worship Hanuman ji. After that recite the loan mochan mangal stotra.

You can recite the loan mochan mangal stotra on every Tuesday or even every day. It should be kept in mind that it should be started in auspicious time on Tuesday. Like today is Bhaum Pradosh fasting and Sarvartha Siddhi Yoga. In such a situation, this day is good for starting the recitation of Rinmochan Mangal Stotra. If you cannot do it today, then you can start reciting the loan mochan mangal stotra on any other Tuesday in an auspicious time.

ऋणमोचन मंगल स्तोत्र:

मङ्गलो भूमिपुत्र ऋणहर्ता धनप्रदः ।

स्थिरासनो महाकायः सर्वकर्मावरोधकः ।।1।।

लोहितो लोहिताङ्ग सामगानां कृपाकरः।

धरात्मजः कुजो भौमी भूतिदो भूमिनन्दनः ।|2।।

अङ्गारको यमश्चैव सर्वरोगापहारकः ।

दृष्टे कर्ताऽपहर्ता च सर्वकामफलप्रदः ||3||

एतानि कुजनामानि नित्यं यः श्रद्धया पठेत्।

ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात् ।।4।।

धरणीगर्भसम्भूतं विद्युत्कान्ति-समप्रभम्।

कुमारं शक्तिहरतं च मङ्गलं प्रणमाम्यहम्।।5।।

स्तोत्रमङ्गारकस्येतत् पठनीयं सदा नृभिः ।

न तेषी भीमजा पीड़ा स्वल्पाऽपि भवति कचित्।।6।।

अङ्गारका महाभाना भगवन्! भक्तवत्सल!

त्वां नमामि ममाशेषगुणमाथ विनाशय ।।7।।

ऋणरोगादि-दारिद्रये ये चाऽन्ये हापमृत्यवः ।

भय-क्लेश-मनस्तापा नश्यन्तु मम सर्वदा। ||8।।

अतिवक्रा दुराराध्य। भोगमुक्तजितात्मनः ।

तुष्टो ददासि साम्राज्य रुष्टो हरसि तत्क्षणात् ।।9।।

विरिच एक विष्णूना मनुष्याणां तु का कथा।

तेन त्वं सर्वसत्त्वेन ग्रहराजी महाबलः ।।10।।

पुत्रान् देहि धनं देहि त्वामस्मि शरणं गताः।

ऋणदारिद्र्यदुःखेन शत्रूणां च भयात्ततः।।11।।

एभिर्द्वादश तोकेयः स्तीति च परासुतम्।

महती श्रियमाप्नोति ह्यपरो धनदो युवा ।।12।|

Rinmochan Mangal Stotra Hindi PDF

Rinmochan Mangal Stotra Hindi PDF Download Link

Leave a Comment