• Skip to main content
  • Skip to primary sidebar

PDF City.in

Download PDF

Narasimha Kavacham | नरसिंह कवच Lyrics in Hindi PDF

July 7, 2022 by Gayathri Leave a Comment

Download Narasimha Kavacham Lyrics in Hindi PDF

You can download the Narasimha Kavacham Lyrics in Hindi PDF for free using the direct download link given at the bottom of this article.

File nameNarasimha Kavacham | नरसिंह कवच Lyrics in Hindi PDF
No. of Pages5
File size1.3 MB
Date AddedJul 07, 2022
CategoryReligion
LanguageHindi
Source/CreditsDrive Files

Narasimha Kavacham in Hindi

नरसिंह कवच मंत्र का पाठ व्यक्ति की एवं उसके परिवार की सुरक्षा करता है तथा अनेक प्रकार के संकटों को टालता है। यदि आप भी इस दिव्य स्तोत्र का लाभ लेना चाहते हैं, तो इस लेख के द्वारा श्री नरसिंह कवच मंत्र pdf डाउनलोड कर सकते हैं। श्री नरसिंह भगवान् को श्री हरी विष्णु का एक उग्र अवतार है। अतः इनकी आराधना करने से नरसिंह जी व्यक्ति के शत्रुओं का जड़ सहित विनाश कर देते हैं।

॥ अथ श्री नृसिंहकवचस्तोत्रम् ॥

नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा ।

सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनम् ॥ १॥

सर्व सम्पत्करं चैव स्वर्गमोक्षप्रदायकम् ।

ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितम् ॥ २॥

विवृतास्यं त्रिनयनं शरदिन्दुसमप्रभम् ।

लक्ष्म्यालिङ्गितवामाङ्गं विभूतिभिरुपाश्रितम् ॥ ३॥

चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितम् ।

सरोजशोभितोरस्कं रत्नकेयूरमुद्रितम् ॥ ४॥  var  रत्नकेयूरशोभितम्

तप्तकाञ्चनसंकाशं पीतनिर्मलवाससम् ।

इन्द्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभिः ॥ ५॥

विराजितपदद्वन्द्वं शङ्खचक्रादि हेतिभिः ।

गरुत्मता च विनयात् स्तूयमानं मुदान्वितम् ॥ ६॥  var  सविनयं

स्वहृत्कमलसंवासं कृत्वा तु कवचं पठेत् ।

नृसिंहो मे शिरः पातु लोकरक्षार्थसम्भवः ॥ ७॥  var  आत्मसम्भवः

सर्वगोऽपि स्तम्भवासः फालं मे रक्षतु ध्वनिम् ।

नृसिंहो मे दृशौ पातु सोमसूर्याग्निलोचनः ॥ ८॥

स्मृतिं मे पातु नृहरिर्मुनिवर्यस्तुतिप्रियः ।

नासं मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रियः ॥ ९॥

सर्वविद्याधिपः पातु नृसिंहो रसनां मम ।

वक्त्रं पात्विन्दुवदनं सदा प्रह्लादवन्दितः ॥ १०॥

नृसिंहः पातु मे कण्ठं स्कन्धौ भूभरान्तकृत् ।

दिव्यास्त्रशोभितभुजो नृसिंहः पातु मे भुजौ ॥ ११॥

करौ मे देववरदो नृसिंहः पातु सर्वतः ।  var  पातु सर्वदा

हृदयं योगिसाध्यश्च निवासं पातु मे हरिः ॥ १२॥  var  हृददं

मध्यं पातु हिरण्याक्षवक्षःकुक्षिविदारणः ।

नाभिं मे पातु नृहरिः स्वनाभि ब्रह्मसंस्तुतः ॥ १३॥

ब्रह्माण्डकोटयः कट्यां यस्यासौ पातु मे कटिम् ।

गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यरूपदृक् ॥ १४॥

ऊरू मनोभवः पातु जानुनी नररूपधृक् ।

जङ्घे पातु धराभारहर्ता योऽसौ नृकेसरी ॥ १५॥

सुरराज्यप्रदः पातु पादौ मे नृहरीश्वरः ।

सहस्रशीर्षा पुरुषः पातु मे सर्वशस्तनुम् ॥ १६॥

महोग्रः पूर्वतः पातु महावीराग्रजोऽग्नितः ।

महाविष्णुर्दक्षिणे तु महाज्वालस्तु नैरृतौ ॥ १७॥

पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुखः ।

नृसिंहः पातु वायव्यां सौम्यां भूषणविग्रहः ॥ १८॥

ईशान्यां पातु भद्रो मे सर्वमङ्गलदायकः ।  var  ईशान्ये

संसारभयतः पातु मृत्योर्मृत्युर्नृकेसरी ॥ १९॥

इदं नृसिंहकवचं प्रह्लादमुखमण्डितम् ।

भक्तिमान् यः पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥ २०॥  var  सर्वपापात्

पुत्रवान् धनवान् लोके दीर्घायुरुपजायते ।

यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम् ॥ २१॥  var  कामान्

सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत् ।

भूम्यन्तरीक्षदिव्यानां ग्रहाणां विनिवारणम् ॥ २२॥

वृश्चिकोरगसम्भूत विषापहरणं परम् ।

ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणम् ॥ २३॥

भूर्जे वा तालपात्रे वा कवचं लिखितं शुभम् ।

करमूले धृतं येन सिध्येयुः कर्मसिद्धयः ॥ २४॥  var  तस्य कार्याणि

देवासुरमनुष्येषु स्वं स्वमेव जयं लभेत् ।

एकसन्ध्यं त्रिसन्ध्यं वा यः पठेन्नियतो नरः ॥ २५॥

सर्वमङ्गलमाङ्गल्यं भुक्तिं मुक्तिं च विन्दति ।

द्वात्रिंशतिसहस्राणि पठेत् शुद्धात्मनां नृणाम् ॥ २६॥ var  यः पठेत् शुद्धमानसः ॥

कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिः प्रजायते ।

अनेन मन्त्रराजेन कृत्वा भस्माभिमन्त्रणम् ॥ २७॥

तिलकं विन्यसेद्यस्तु तस्य ग्रहभयं हरेत् ।

त्रिवारं जपमानस्तु दत्तं वार्यभिमन्त्र्य च ॥ २८॥  var  वारिभ्य मन्त्र्य च  ॥

प्राशयेद्यो नरो मन्त्रं नृसिंहध्यानमाचरेत् ।

तस्य रोगाः प्रणश्यन्ति ये च स्युः कुक्षिसम्भवाः ॥ २९॥

किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत् ।

मनसा चिन्तितं यत्तु स तच्चाप्नोत्यसंशयम् ॥ ३०॥

गर्जन्तं गर्जयन्तं निजभुजपटलं स्फोटयन्तं हठन्तं

रूप्यन्तं तापयन्तं दिवि भुवि दितिजं क्षेपयन्तं क्षिपन्तम् । var  क्षोभयन्तं क्षिपन्तम् ।

क्रन्दन्तं रोषयन्तं दिशि दिशि सततं संहरन्तं भरन्तं  var  भ्रमन्तं

वीक्षन्तं घूर्णयन्तं शरनिकरशतैर्दिव्यसिंहं नमामि ॥ ३१॥ var  करनिकर

॥ इति श्रीब्रह्माण्डपुराणे प्रह्लादोक्तं श्रीनृसिंहकवचं सम्पूर्णम् ॥

Narasimha Kavacham | नरसिंह कवच Lyrics in Hindi PDF

Narasimha Kavacham Benefits

  • The person is always protected by the effect of Shri Narasimha Kavach.
  • This stotra protects a person from accidents.
  • The recitation of this armor instils self-confidence in a person.
  • This is a simple way to please Shri Narsingh ji.
  • As a result of this stotra, the personality of the person becomes fearless.

Narasimha Kavacham Lyrics in Hindi PDF Download Link

Download here

Related posts:

  1. Parshuram Kavach परशुराम कवच Stotram Lyrics in Hindi PDF
  2. Shani Vajrapanjara Kavacham Lyrics in Hindi PDF
  3. Brihaspati Kavacham Lyrics in Hindi PDF
  4. Durga Devi Kavach | दुर्गा देवी कवच Hindi PDF
  5. Budh Kavach | बुध ग्रह कवच Hindi PDF
  6. Bhavani Kavacham Lyrics in Sanskrit PDF
  7. Sri Gayatri Kavacham | श्री गायत्री कवचम Hindi PDF
  8. Narasimha Gayatri Mantra PDF in English
  9. Narasimha Runa Vimochana Stotram
  10. Central Bank of India, Sree Lakshmi Narasimha Swamy Devasthanam Branch IFSC Code is CBIN0283968 and Branch Information Details
  11. HDFC Bank, The Yadagiri Lakshmi Narasimha Swam Branch IFSC Code is HDFC0CYLNS1 and Branch Information Details
  12. State Bank Of India,Narasimha Naichen Palayam Branch IFSC Code is SBIN0008155 and Branch Information Details
  13. Narayana Kavacham PDF in Telugu
  14. Aditya Kavacham in Sanskrit PDF
  15. Sri Gayatri Kavacham | ગાયત્રી કવચમ Gujarati PDF
  16. Sri Deepa Durga Kavacham in Telugu
  17. Saraswati Puja Mantra Lyrics in Hindi PDF Download
  18. Sri Ram Raksha Stotra Lyrics in Hindi PDF
  19. Shitala Mata Aarti Lyrics in Hindi PDF
  20. Sukhkarta Dukhharta Aarti | सुखकर्ता दुखहर्ता आरती Lyrics in Hindi PDF
  21. Shyam Chalisa | श्याम चालीसा Lyrics in Hindi PDF
  22. Guru Stotram | गुरु स्तोत्रम् Lyrics in Hindi PDF
  23. Namo Namo Durge Sukh Karni Lyrics | नमो नमो दुर्गे सुख करनी Hindi PDF
  24. Shiv Chalisa Lyrics | श्री शिव चालीसा Hindi PDF
  25. Jai Ambe Gauri Aarti | जय अम्बे गौरी आरती Lyrics Hindi PDF

Filed Under: Religion

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search PDF

  • Hanuman Chalisa PDF
  • Answer Key
  • Board Exam
  • CBSE
  • Education & Jobs
  • Exam Timetable
  • Election
  • FAQ
  • Form
  • General
  • Government
  • Government PDF
  • GST
  • Hanuman
  • Health & Fitness
  • Holiday list
  • Newspaper / Magazine
  • Merit List
  • NEET
  • OMR Sheet
  • PDF
  • Recharge Plan List
  • Religion
  • Sports
  • Technology
  • Question Papers
  • Syllabus
  • Textbook
  • Tourism

Copyright © 2023 ·

Privacy PolicyDisclaimerContact usAbout us