Download Guru Stotram Lyrics in Hindi PDF
You can download the Guru Stotram Lyrics in Hindi PDF for free using the direct download link given at the bottom of this article.
File name | Guru Stotram | गुरु स्तोत्रम् Lyrics in Hindi PDF |
No. of Pages | 1 |
File size | 338 KB |
Date Added | Jun 24, 2022 |
Category | Religion |
Language | Hindi |
Source/Credits | Drive Files |
Guru Stotram Lyrics in Hindi
Guru Brihaspati Dev is considered very important in Hindu Vedic astrology. The planet Jupiter has a very special place in the horoscope. If the Antardasha or Mahadasha of Jupiter is going on in your Kundli also, then you must take measures related to Jupiter. One of the simplest ways to please Guru Brihaspati is Guru Stotram. Guru Stotram is also known as Brihaspati Stotram. If you also want to please Guru Brihaspati, then regularly recite Guru Stotram while meditating on Guru Brihaspati at your home every day.

गुरु स्तोत्रम्
अथ गुरुस्तोत्रम् ।
बृहस्पतिः सुराचार्यो दयावान् शुभलक्षणः ।
लोकत्रयगुरुः श्रीमान्सर्वज्ञः सर्वकोविदः ॥ १॥
सर्वेशः सर्वदाऽभीष्टः सर्वजित्सर्वपूजितः ।
अक्रोधनो मुनिश्रेष्ठो नीतिकर्ता गुरुः पिता ॥ २॥
विश्वात्मा विश्वकर्ता च विश्वयोनिरयोनिजः ।
भूर्भुवःसुवरों चैव भर्ता चैव महाबलः ॥ ३॥
पञ्चविंशतिनामानि पुण्यानि नियतात्मना ।
वसता नन्दभवने विष्णुना कीर्तितानि वै ॥ ४॥
यः पठेत् प्रातरुत्थाय प्रयतः सुसमाहितः ।
विपरीतोऽपि भगवान्प्रीतो भवति वै गुरुः ॥ ५॥
यश्छृणोति गुरुस्तोत्रं चिरं जीवेन्न संशयः ।
बृहस्पतिकृता पीडा न कदाचिद्भविष्यति ॥ ६॥
इति गुरुस्तोत्रं सम्पूर्णम् ।
Leave a Reply