Budha Mangala Stotram | बुधा मंगला स्तोत्रम् Sanskrit PDF

Download Budha Mangala Stotram Sanskrit PDF

You can download the Budha Mangala Stotram Sanskrit PDF for free using the direct download link given at the bottom of this article.

File nameBudha Mangala Stotram Sanskrit PDF
No. of Pages3  
File size176 KB  
Date AddedNov 23, 2022  
CategoryReligion
LanguageSanskrit  
Source/CreditsDrive Files  

Budha Mangala Stotram Overview

Hindus dedicate each day of the week to the worship of a specific deity. For example, Somvar is for worshipping Lord Shiva and Mangalvar is for Lord Ganesha. Wednesday in Hindi is called Budhavar, a day dedicated to the planet Mercury (Budha) and Krishna.

The mantra keeps the mind, and the body relaxed. Budha is associated with wisdom, knowledge and enlightenment. Therefore, regular chanting of the mantra can boost people’s consciousness. The one who succeeds in chanting the mantra routinely experiences a change in the way he or she speaks. It helps a person improve his/her communication skills.

सौम्योदङ्मुख-पीतवर्ण-मगधश्चात्रेयगोत्रोद्भवो ।

बाणेशानदिशः सुहृच्छनिभृगुः शत्रुः सदा शीतगुः ॥ १॥

कन्या युग्मपतिर्दशाष्टचतुरः षण्नेत्रकः शोभनो ।

विष्णुः पौरुषदेवते शशिसुतः कुर्यात्सदा मङ्गलम् ॥ २॥

प्रार्थना

आवाहनं न जानामि न जानामि विसर्जनम् ।

पूजां नैव हि जानामि क्षमस्व परमेश्वर ॥ १॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।

यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ २॥

बुध त्वं बुद्धिजननो बोधवान् सर्वदा नृणाम् ।

तत्त्वावबोधं कुरु मे सोमपुत्र नमोऽस्तु ते ॥ ३॥

अनया पूजया बुधदेवः प्रीयताम् ।

ॐ बुधाय नमः ॐ आत्रेयाय नमः ॐ सोम पुत्राय नमः ।

 ॥ ॐ शान्तिः ॐ शान्तिः ॐ शान्तिः ॐ ॥

इति श्रीबुधमङ्गलस्तोत्रं सम्पूर्णम् ॥

Budha Mangala Stotram Sanskrit PDF

Budha Mangala Stotram Sanskrit PDF Download Link

Leave a Comment