Download Brihaspati Stotram PDF
You can download the Brihaspati Stotram PDF for free using the direct download link given at the bottom of this article.
File name | Brihaspati Stotram PDF |
No. of Pages | 2 |
File size | 271 KB |
Date Added | Dec 15, 2022 |
Category | Religion |
Language | Hindi |
Source/Credits | Drive Files |
Overview of Brihaspati Stotram
According to Vedic astrology, the place of Jupiter is the highest place in the entire planet and he has also been given the title of Dev Guru. Devguru Brihaspati controls various events in the life of the native.
The Brihaspati Stotram is a very powerful stotra. Recitation of Guru Brihaspati Stotram destroys marriage problems from the life of the Jataka and increases social honor. The recitation of Sri Guru Brihaspati Stotram during the Antardasha and Mahadasha of the Guru running in the horoscope of the Jataka brings great benefits. According to the scholars, due to the effect of this stotra, the obstacles arising in the marriage are also removed.
।। बृहस्पतिस्तोत्रम् ।।
श्री गणेशाय नमः ।
अस्य श्रीबृहस्पतिस्तोत्रस्य गृत्समद ऋषिः, अनुष्टुप् छन्दः,
बृहस्पतिर्देवता, बृहस्पतिप्रीत्यर्थं जपे विनियोगः ।
गुरुर्बृहस्पतिर्जीवः सुराचार्यो विदांवरः ।
वागीशो धिषणो दीर्घश्मश्रुः पीताम्बरो युवा ॥ १॥
सुधादृष्टिर्ग्रहाधीशो ग्रहपीडापहारकः ।
दयाकरः सौम्यमूर्तिः सुरार्च्यः कुङ्मलद्युतिः ॥ २॥
लोकपूज्यो लोकगुरुर्नीतिज्ञो नीतिकारकः ।
तारापतिश्चाङ्गिरसो वेदवैद्यपितामहः ॥ ३॥
भक्त्या बृहस्पतिं स्मृत्वा नामान्येतानि यः पठेत् ।
अरोगी बलवान् श्रीमान् पुत्रवान् स भवेन्नरः ॥ ४॥
जीवेद्वर्षशतं मर्त्यो पापं नश्यति नश्यति ।
यः पूजयेद्गुरुदिने पीतगन्धाक्षताम्बरैः ॥ ५॥
पुष्पदीपोपहारैश्च पूजयित्वा बृहस्पतिम् ।
ब्राह्मणान्भोजयित्वा च पीडाशान्तिर्भवेद्गुरोः ॥ ६॥
॥ इति श्रीस्कन्दपुराणे बृहस्पतिस्तोत्रं सम्पूर्णम् ॥

Leave a Reply